南無 阿彌多婆夜 哆他伽哆夜<br />namo amitābhāya tathāgatāya<br />哆地夜他<br />tadyathā<br />阿彌利都婆毘<br />amṛtodbhave<br />阿彌利哆悉眈 婆毘<br />amṛtasiddhaṃ bhave <br />阿彌利哆毘迦蘭諦<br />amṛtavikrānte<br />阿彌利哆毘迦蘭哆<br />amṛtavikrānta <br />伽彌膩 伽伽那 枳多迦隷<br />gāmine gagana kīrtakare<br />莎婆訶<br />svāhā
